" निधि " ~ 処女作『たからもの』~ サンスクリット版
अन्ते तौ प्रेम्णा पतित्वा सुखसमये आवृतौ भवतः ।
तथापि "राक्षसः" शान्ततया अन्तः सरति स्म ।
अन्ते तयोः भाग्यं अप्रत्याशितरूपेण आहतम् ।
सः दैवेन सह क्रीडितुं आरभते।
अहङ्कारः, भ्रमः, पश्चातापः, हानिः, दुःखं, द्वेषः... विविधाः भावाः कम्पन्ते, पीडयन्ति च, परन्तु अन्ततः र्योसाकुः निष्कर्षे आगच्छति।
यथार्थतः सुखदं प्रेमरूपं किम् ?
तथापि "राक्षसः" शान्ततया अन्तः सरति स्म ।
अन्ते तयोः भाग्यं अप्रत्याशितरूपेण आहतम् ।
सः दैवेन सह क्रीडितुं आरभते।
अहङ्कारः, भ्रमः, पश्चातापः, हानिः, दुःखं, द्वेषः... विविधाः भावाः कम्पन्ते, पीडयन्ति च, परन्तु अन्ततः र्योसाकुः निष्कर्षे आगच्छति।
यथार्थतः सुखदं प्रेमरूपं किम् ?
प्रस्तावना
2024/02/15 18:00